References

BhPr, 1, 8, 9.1
  tacchvetaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /Context
BhPr, 1, 8, 19.1
  kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu /Context
BhPr, 1, 8, 25.1
  kṛṣṇaṃ rūkṣam atistabdhaṃ śvetaṃ cāpi ghanāsaham /Context
BhPr, 1, 8, 31.1
  raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn /Context
BhPr, 1, 8, 41.2
  rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet //Context
BhPr, 1, 8, 71.2
  guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param //Context
BhPr, 1, 8, 75.1
  rītikāyugalaṃ rūkṣaṃ tiktaṃ ca lavaṇaṃ rase /Context
BhPr, 1, 8, 140.0
  ṭaṅkaṇo 'gnikaro rūkṣaḥ kaphaghno vātapittakṛt //Context
BhPr, 2, 3, 2.1
  tacchede kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /Context
BhPr, 2, 3, 44.1
  kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu /Context
BhPr, 2, 3, 54.1
  kṛṣṇaṃ rūkṣamatisvacchaṃ śvetaṃ cāpi ghanāsaham /Context
BhPr, 2, 3, 78.1
  vaṅgaṃ laghu saraṃ rūkṣaṃ kuṣṭhaṃ mehakaphakrimīn /Context
BhPr, 2, 3, 102.2
  rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet //Context
BhPr, 2, 3, 124.2
  guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param //Context
BhPr, 2, 3, 125.1
  rītikā tu bhaved rūkṣā satiktā lavaṇā rase /Context