Fundstellen

RCūM, 11, 8.2
  payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ //Kontext
RCūM, 11, 29.1
  mahiṣīchagaṇairliptvā snāyācchītena vāriṇā /Kontext
RCūM, 11, 29.2
  tato'bhyajya ghṛtairdehaṃ snāyāt pathyoṣṇavāriṇā //Kontext
RCūM, 12, 21.2
  ambudendradhanurvāri naraṃ puṃvajramucyate //Kontext
RCūM, 14, 51.2
  tāmrasyārdhaṃ sasindhūtthaiḥ pakvanimbukavāribhiḥ //Kontext
RCūM, 14, 113.1
  samagandham ayaścūrṇaṃ kumārīvārimarditam /Kontext
RCūM, 14, 156.2
  sarvamekatra saṃcūrṇya puṭet triphalavāriṇā //Kontext
RCūM, 14, 216.1
  nirasthyaṅkolabījāni sūkṣmāṇyuṣṇena vāriṇā /Kontext
RCūM, 15, 63.1
  caṇakakṣāratoyena rājanimbukavāriṇā /Kontext
RCūM, 16, 42.1
  guñjāmātro rasendro'yam arkavāriniṣevitam /Kontext