References

ÅK, 2, 1, 266.1
  pītaṃ kṛṣṇaṃ sitaṃ raktaṃ caturdheti pare jaguḥ /Context
BhPr, 1, 8, 109.2
  caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ //Context
RājNigh, 13, 150.2
  tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ //Context
RCint, 3, 4.2
  yoginīṃ kṣetrapālāṃśca caturdhābalipūrvakam //Context
RCūM, 11, 2.1
  caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu /Context
RCūM, 14, 88.1
  kāntalohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā /Context
RMañj, 3, 5.2
  caturdhā gandhakaḥ prokto raktapītasitāsitaiḥ //Context
RPSudh, 1, 6.1
  caturdhā baṃdhavijñānaṃ bhasmatvaṃ sūtakasya ca /Context
RPSudh, 4, 58.1
  kāṃtaṃ caturdhā kila kathyate'tra tadromakaṃ bhrāmakacumbake ca /Context
RRÅ, V.kh., 4, 91.1
  caturdhā vimalā śuddhā teṣvekā palamātrakam /Context
RRS, 3, 14.1
  caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu /Context
RSK, 2, 37.1
  kāntaṃ lohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā /Context
RSK, 3, 15.2
  sā caturdhā sitā raktā pītā kṛṣṇā prasūnakaiḥ //Context