References

RRS, 11, 78.1
  piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ /Context
RRS, 2, 76.2
  pāṣāṇabahalaḥ proktastārākhyo 'lpaguṇātmakaḥ //Context
RRS, 2, 89.1
  vimalastrividhaḥ prokto hemādyastārapūrvakaḥ /Context
RRS, 2, 99.2
  tārabhasmadaśāṃśena tāvadvaikrāntakaṃ mṛtaṃ //Context
RRS, 2, 135.2
  hemābhaścaiva tārābho viśeṣādrasabandhanaḥ //Context
RRS, 2, 149.2
  śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā //Context
RRS, 4, 47.1
  triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /Context
RRS, 5, 30.2
  aśuddhaṃ na mṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ //Context
RRS, 5, 31.2
  tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatībhave //Context
RRS, 5, 34.1
  lakucadravasūtābhyāṃ tārapatraṃ pralepayet /Context
RRS, 5, 36.2
  triṃśadvāreṇa tattāraṃ bhasmasājjāyatetarām //Context
RRS, 5, 37.1
  bhāvyaṃ tāpyaṃ snuhīkṣīraistārapatrāṇi lepayet /Context
RRS, 5, 38.1
  tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam /Context
RRS, 5, 38.2
  mardyaṃ jambīrajadrāvaistārapatrāṇi lepayet //Context
RRS, 5, 40.2
  taccūrṇāvāpamātreṇa drutiḥ syātsvarṇatārayoḥ //Context
RRS, 5, 129.2
  tāreṇāvartate yattatkāntalohaṃ tanūkṛtam //Context
RRS, 8, 10.2
  samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ //Context
RRS, 8, 15.2
  tārasya rañjanī cāpi bījarāgavidhāyinī //Context
RRS, 8, 16.1
  evameva prakartavyā tāraraktī manoharā /Context
RRS, 8, 24.1
  bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ /Context
RRS, 8, 52.1
  pataṅgīkalkato jātā lohe tāre ca hematā /Context
RRS, 9, 72.2
  tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet //Context
RRS, 9, 72.2
  tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet //Context