References

RRÅ, R.kh., 1, 27.1
  nāgo vaṅgo malo vahniścāṃcalyaṃ ca viṣaṃ giriḥ /Context
RRÅ, R.kh., 1, 28.1
  gaṇḍastanau nāgātkuṣṭhaṃ vaṅgādrujā malāt /Context
RRÅ, R.kh., 2, 6.1
  rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam /Context
RRÅ, R.kh., 7, 9.2
  mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //Context
RRÅ, V.kh., 10, 42.2
  yojyaṃ bhāgadvayaṃ tatra bhūlatāmalatāpyakam //Context
RRÅ, V.kh., 10, 47.1
  manaḥśilā viṣaṃ tāpyaṃ mahiṣīkarṇajaṃ malam /Context
RRÅ, V.kh., 13, 8.1
  pārāvatamalaṃ tryūṣam iṃdragopaṃ ca śigrukam /Context
RRÅ, V.kh., 2, 30.2
  mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇāḥ //Context
RRÅ, V.kh., 2, 31.2
  peṭārībījaṃ strīpuṣpaṃ pārāvatamalaṃ śilām //Context
RRÅ, V.kh., 3, 22.2
  gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam //Context
RRÅ, V.kh., 5, 17.2
  rājāvartaṃ ca sindūraṃ pārāvatamalaṃ samam //Context
RRÅ, V.kh., 8, 4.2
  tadvaṅgaṃ malanirmuktaṃ stambhakarmaṇi yojayet //Context
RRÅ, V.kh., 8, 138.1
  gajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam /Context
RRÅ, V.kh., 8, 144.2
  sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham //Context
RRÅ, V.kh., 9, 5.1
  mahiṣīkarṇanetrotthamalaṃ cūrṇaṃ ca ṭaṃkaṇam /Context