Fundstellen

RCūM, 10, 102.1
  rasoparasasūtendraratnaloheṣu ye guṇāḥ /Kontext
RCūM, 12, 1.2
  gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām //Kontext
RCūM, 12, 3.2
  sulakṣmāṇi sujātīni ratnānyuktāni siddhaye //Kontext
RCūM, 12, 27.2
  sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ //Kontext
RCūM, 12, 28.1
  kṣetratoyabhavā doṣā ratneṣu na laganti ca /Kontext
RCūM, 12, 48.1
  gomedaḥsamarāgatvād gomedaṃ ratnamucyate /Kontext
RCūM, 12, 56.2
  vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu //Kontext
RCūM, 12, 60.1
  guṇavantyeva ratnāni jātimanti śubhāni ca /Kontext
RCūM, 12, 62.2
  tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet //Kontext
RCūM, 12, 63.1
  ratnatulyaprabhā laghvī dehalohakarī śubhā /Kontext
RCūM, 12, 66.2
  sarvadā ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirṇāśanam //Kontext
RCūM, 12, 67.1
  ratnānām guṇagrāmaṃ samagraṃ satām /Kontext
RCūM, 12, 67.2
  suratnamabravīt somo neti yadguṇitaṃ guṇī //Kontext
RCūM, 12, 68.1
  varṇalakṣasaṃjātiyuktaṃ ratnaṃ phalapradam /Kontext
RCūM, 13, 52.1
  nīlaratnakṛtaṃ bhasma palamātraṃ ca hīrakam /Kontext
RCūM, 13, 77.2
  haranti ratnānyakhilaṃ duriṣṭaṃ kurvantyabhīṣṭaṃ satataṃ yatheṣṭam //Kontext
RCūM, 13, 78.2
  āyuṣyakārīṇi hitāni sarvaratnaprasūtāni rasāyanāni //Kontext
RCūM, 14, 184.1
  ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam /Kontext
RCūM, 4, 116.1
  rasanigamamahābdheḥ somadevaḥ samantātsphuṭataraparibhāṣā nāma ratnāni hṛtvā /Kontext
RCūM, 9, 6.1
  ratnādijāraṇaścāpi sarvalohādijāraṇaḥ /Kontext