References

ÅK, 2, 1, 45.2
  pakvāmraphalasambhūtarasavarṇā bhaveddrutiḥ //Context
ÅK, 2, 1, 91.1
  tapatītīrasambhūtaṃ pañcavarṇaṃ suvarṇavat /Context
ÅK, 2, 1, 258.1
  mālatītīrasambhūtaḥ kṣāraśreṣṭho navāhvayaḥ /Context
BhPr, 1, 8, 15.2
  tato rudraḥ samabhavad vaiśvānara iva jvalan //Context
BhPr, 1, 8, 108.1
  prasṛtaṃ yadrajastasmādgandhakaḥ samabhūttataḥ /Context
RArṇ, 10, 18.1
  mathyamānasya kalkena sambhaveddhi gatitrayam /Context
RArṇ, 12, 224.2
  tena nāgaṃ pratīvāpya ṣoḍaśāṃśena sambhavet //Context
RArṇ, 12, 350.2
  vibhītakādisambhūtakāñcikasya samaṃ bhavet //Context
RCūM, 10, 130.1
  tapatītīrasambhūtaṃ pañcavarṇasuvarṇavat /Context
RCūM, 11, 49.1
  saurāṣṭrakhanisambhūtā mṛtsnā yā tuvarī matā /Context
RCūM, 11, 92.2
  saurāṣṭradeśasambhūtaḥ sa hi kampillako mataḥ //Context
RCūM, 12, 5.2
  nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi /Context
RCūM, 14, 2.1
  prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam /Context
RCūM, 14, 8.1
  rasendravedhasambhūtaṃ tadvedhajamudāhṛtam /Context
RCūM, 14, 27.1
  kailāsādyadrisambhūtaṃ rajataṃ sahajaṃ bhavet /Context
RCūM, 14, 186.1
  dhautaṃ bhūnāgasambhūtaṃ mardayed bhṛṅgajai rasaiḥ /Context
RCūM, 14, 191.1
  suvarṇarūpyatāmrāyaḥkāntasambhūtabhūmijān /Context
RCūM, 14, 226.2
  aṅkolabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ //Context
RCūM, 15, 9.2
  śivahastacyutaṃ yattat samabhūt khalu pāradaḥ //Context
RCūM, 15, 11.1
  pāvakāsyāccyutaṃ yattu rasastatsamabhūt khalu /Context
RHT, 10, 3.1
  nānāvidhasaṃsthānaṃ nirjaraśikhariśikharasambhūtam /Context
RKDh, 1, 1, 17.2
  pāṣāṇaṃ dārusambhūtaṃ tṛtīyaṃ lohasambhavam //Context
RPSudh, 2, 13.1
  mukhacarvaṇasambhūtair nimbakāṣṭhena peṣitaḥ /Context
RPSudh, 4, 34.1
  pittajān kāsasambhūtān pāṇḍujānudarāṇi ca /Context
RRS, 2, 76.1
  tapatītīrasambhūtaṃ pañcavarṇasuvarṇavat /Context
RRS, 3, 62.1
  saurāṣṭrāśmani sambhūtā sā tuvarī matā /Context
RRS, 4, 11.1
  nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi /Context
RRS, 5, 2.1
  prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisaṃbhavam /Context
RRS, 5, 9.1
  raseṃdravedhasambhūtaṃ tadvedhajamudāhṛtam /Context
RRS, 5, 22.1
  kailāsādyadrisambhūtaṃ sahajaṃ rajataṃ bhavet /Context
RRS, 5, 220.1
  dhautabhūnāgasambhūtaṃ mardayedbhṛṃgajadravaiḥ /Context
RRS, 5, 235.1
  aṅkollabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ /Context
RSK, 3, 15.1
  jihvāsṛgviṣasambhūtā siddhamūlī mahauṣadhī /Context