Fundstellen

RAdhy, 1, 195.2
  saṃsthite ca nije laulye jīrṇajāryas tṛtīyakaḥ //Kontext
RArṇ, 12, 187.1
  śuddhaśulvaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam /Kontext
RArṇ, 14, 30.2
  ṣaṇmāsaṃ saṃsthitā vaktre sākṣādvai rudratāṃ nayet //Kontext
RArṇ, 15, 38.1
  ekānte mañcikāmadhye nirvāsaḥ saṃsthito naraḥ /Kontext
RCint, 3, 65.1
  anena marditaḥ sūtaḥ saṃsthitas taptakhalvake /Kontext
RCint, 3, 86.1
  śaśvadbhṛtāmbupātrasthaśarāvacchidrasaṃsthitā /Kontext
RCūM, 10, 6.1
  nāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam /Kontext
RCūM, 10, 23.1
  bharjayetsaptavārāṇi cullīsaṃsthitakharpare /Kontext
RCūM, 15, 13.3
  tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate //Kontext
RCūM, 15, 40.2
  tridinaṃ saṃsthitaḥ sūto viṣaṃ saṃtyajati svakam //Kontext
RCūM, 15, 42.1
  kṣārāmlaiḥ soṣṇatoyena nivātasthānasaṃsthitaḥ /Kontext
RCūM, 4, 101.2
  saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā //Kontext
RHT, 16, 21.1
  svacchaṃ jñātvā ca tatastadbījaṃ chidrasaṃsthitaṃ kuryāt /Kontext
RMañj, 1, 17.2
  malā hyete ca vijñeyā doṣāḥ pāradasaṃsthitāḥ //Kontext
RPSudh, 10, 19.1
  saṃsthitā pakṣamātraṃ hi paścānmūṣā kṛtā tayā /Kontext
RPSudh, 2, 47.2
  lohasaṃpuṭamūṣāyāmandhitaṃ madhyasaṃsthitam //Kontext
RRĂ…, V.kh., 10, 76.3
  saptāhaṃ saṃsthitaḥ siddho viḍo'yaṃ vaḍavānalaḥ //Kontext
RRS, 2, 6.1
  nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam /Kontext
RRS, 2, 37.2
  bharjayetsaptavārāṇi cullīsaṃsthitakharpare //Kontext
RRS, 8, 84.2
  saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā //Kontext