Fundstellen

RCint, 2, 25.2
  pācito yadi muhurmuhuritthaṃ bandhamṛcchati tadaiṣa rasendraḥ //Kontext
RCint, 3, 181.1
  tālatāmraśilāgandhasaṃyutaṃ daradaṃ yadi /Kontext
RCint, 3, 224.1
  kathamapi yadyajñānānnāgādikalaṅkito raso bhuktaḥ /Kontext
RCint, 6, 63.2
  yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ hi tat //Kontext
RCint, 8, 3.2
  tadyadi rasānupītaṃ bhavettadā tvaritam ullāghaḥ //Kontext
RCint, 8, 8.2
  yadi syātsudṛḍhā mudrā mandabhāgyo'pi sidhyati //Kontext
RCint, 8, 9.0
  yadi kāryam ayoyantraṃ tadā tatsāra iṣyate //Kontext
RCint, 8, 118.1
  yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām /Kontext
RCint, 8, 143.2
  yadi rajasā sadṛśaṃ syātketakyāstarhi tadbhadram //Kontext
RCint, 8, 153.1
  yadi karpūraprāptirbhavati tato vigalite taduṣṇatve /Kontext
RCint, 8, 153.2
  cūrṇīkṛtamanurūpaṃ kṣipenna vā na yadi tallābhaḥ //Kontext
RCint, 8, 155.1
  yadi tu pariplutihetor ghṛtam īkṣetādhikaṃ tato'nyasmin /Kontext